________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| १ ||
||४||
वाचकश्रीलावण्यविजयविरचिता
॥ द्रव्यसप्ततिका ॥ सिरि-वीर-जिणं वंदिय, धम्म-गुरुं तत्त-बोहगं धीरं । देवा-ऽऽइ-दव्व-तत्तं, सुआ-ऽणु-सारे णिरूवेमि ओहारण-बुद्धीए देवा-ऽऽईणं पकप्पिअंच जया। जं धण-धण्ण-प्पमुहं, तं तद्-दव्वं इह णेयं
॥ २॥ भेया-वुड्डी-णासो गुण-दोसा पायच्छित्त-दिट्ठऽन्ता । एएहिं दुवारेहि, एअस्स परूवणा णेया
॥३॥ तं णेयं पंच-विहं चेइय-दव्वं च गुरुअ-दव्वं च । णाणं साहारणगं धम्मं, पत्तेयं तं ति-विहं अहिगारी य गिह-त्थो सुह-सयणो वित्तमं जुओ कुल-जो। अ-खुद्दो धिइ-बलिओ, मइमं तह धम्म-रागी य ॥५॥ गुरु-पूआ-करण-रई, सुस्सूसा-ऽऽइ-गुण-संगओ चेव।। णायाऽहिगय-विहाणस्स, धणियमाऽऽणा-पहाणो य ॥६॥ मग्गा-ऽणुसारी पायं, सम्म-ट्ठिी तहेव अणु-विरई । एएऽहिगारिणो इह विसेसओ धम्म-सत्थम्मि
॥७॥ जिण-वर-आणा-रहियं, वड्वारंता वि के वि जिण-दव्वं । बुड्डन्ति भव-समुद्दे, मूढा मोहेण अण्णाणी समये सड्ढो चितइ चेइयमाऽऽई, व दु-त्थियं अण्णं । उग्गाहिणी उ सययं, दव्वुब्बुड्ढी ण अण्णहा णो माया, णो पिया, णो भज्जा, ण सरीरं, णेव बांधवा। पिच्छए तत्थ ठाणम्मि, जत्थ अत्थं तु पिच्छए ॥१०॥ अ-गिद्धो जो उ दव्वम्मि, जिण-उत्थं णेइ वित्थरं । एएणं सो महा-सत्तो, वुच्चए जिण-सासणे
उपर।
॥ ८
॥
॥९
॥
For Private And Personal Use Only