________________
Shri Mahavir Jain Aradhana Kendra
संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली
ऊह (वितर्के, भ्वादिगण, आत्मने, लुङ्)
औहिष्ट
औहिष्ठाः औहिषि
ऊह (वितर्के, भ्वादिगण, आत्मने, लुङ)
औहिष्यत
औहिष्यथाः
औहिष्ये
अर्जते
अर्जसे
अर्जे
www.kobatirth.org
अर्जिताम
अर्जस्व
अर्जें
औहिषाताम्
औहिषाथाम् औहिष्वहि
आर्जत
आर्जथा:
आर्जे
ऋज (गतिस्थानार्जनोपार्जनेषु, भ्वादिगण, आत्मने, लट्)
अर्जन्ते
अर्जध्वे
अर्जाम
औहिष्येताम्
औहिष्येथाम
औहिष्यावहि
अर्जेत
अर्जेथा:
अर्जेय
आनृजे आनृजिषे आनृजे
अर्जे
अर्जेथे
अर्जाव
ऋज (गतिस्थानार्जनोपार्जनेषु, भ्वादिगण, आत्मने, लोट्)
अर्जन्ताम् अर्जध्वम्
अर्जामहै
Acharya Shri Kailassagarsuri Gyanmandir
अर्जेताम
अर्जेथाम
अर्जावहै
ऋज (गतिस्थानार्जनोपार्जनेषु, भ्वादिगण, आत्मने, लङ्)
आर्जन्त
आर्जध्वम
आर्जा
औहिषत
औहिदवम
औहिष्मि
आर्जेताम् आर्जेथाम
आर्जावहि
औहिष्यन्त
औहिष्यध्वम
औहिष्यामहि
ऋज (गतिस्थानार्जनोपार्जनेषु, भ्वादिगण, आत्मने, विधिलिङ्)
अर्जेयाताम्
अर्जेरन
अर्जेयाथाम् अर्जेवहि
अर्जेध्वम्
अर्जेि
ऋज (गतिस्थानार्जनोपार्जनेषु, भ्वादिगण, आत्मने,
आनृजाते आन जाथे आनृजिवहे
For Private and Personal Use Only
लिट्)
आनृजिरे
आजिध्वे
आनृजिम
७१