SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८०२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली हसे (हसने, भ्वादिगण, परस्मै, लङ्) अहसत् अहसताम् अहसन् अहसः अहसतम् अहसत अहसम् अहसाव अहसाम हसे (हसने, भ्वादिगण, परस्मै, विधिलिङ्) हसेत् हसेताम् हसेयुः हसेः हसेतम् हसेत हसेयम् हसेव हसेम हसे (हसने, भ्वादिगण, परस्मै, लिट्) जहास जहसतुः जहसुः जहसिथ जहसथः जहस जहास जहसिव जहसिम हसे (हसने, भ्वादिगण, परस्मै, लुट्) हसिता हसितारौ हसितारः हसितासि हसितास्थः हसितास्थ हसितास्मि हसितास्वः हसितास्मः हसे (हसने, भ्वादिगण, परस्मै, लट्) हसिष्यति हसिष्यतः हसिष्यन्ति हसिष्यसि हसिष्यथः हसिष्यथ हसिष्यामि हसिष्यावः हसिष्यामः हसे (हसने, भ्वादिगण, परस्मै, आशीर्लिङ्) हस्यात हस्यास्ताम् हस्यासुः हस्याः हस्यास्तम् हस्यास्त हस्यासम हस्यास्व हस्यास्म हसे (हसने, भ्वादिगण, परस्मै, लुङ्) अहसीत् अहसिष्टाम् अहसिषुः अहसीः अहसिष्टम् अहसिष्ट अहसिषम् अहसिष्व अहसिष्म For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy