________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जुहुवे
जुहुवाते
जुहुवे
७९८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली हुङ् (अपनयने, अदादिगण, आत्मने, लिट्)
जुहुविरे जुहुविषे जुह्ववाथे
जुहुविध्वे
जुहुविवहे जुहुविमहे हुङ् (अपनयने, अदादिगण, आत्मने, लुट्) होता होतारौ
होतारः होतासे
होतासाथे होताध्वे होताहे होतास्वहे होतास्महे ढुङ् (अपनयने, अदादिगण, आत्मने, लट्) होष्यते ह्रोष्येते
ह्रोष्यन्ते ह्रोष्यसे ह्रोष्येथे
ह्रोष्यध्वे ह्रोष्ये
ह्रोष्यावहे ह्रोष्यामहे ढुङ् (अपनयने, अदादिगण, आत्मने, आशीर्लिङ्) होषीष्ट
होषीयास्ताम् होषीरन् होषीष्ठाः ह्रोषीयास्थाम् होषीध्वम् होषीय होषीवहि
होषीमहि हुङ् (अपनयने, अदादिगण, आत्मने, लुङ्) अह्रोष्ट
अहषाताम् अह्वषत अहोष्ठाः
अहोषाथाम् अहोढ़वम् अह्रोष्वहि
अहोष्महि हुङ् (अपनयने, अदादिगण, आत्मने, लुङ्)
अह्रोष्यत अह्रोष्येताम् अह्रोष्यन्त अह्रोष्यथाः अह्रोष्येथाम् अहोष्यध्वम अह्रोष्ये
अह्रोष्यावहि अह्रोष्यामहि ह्राद (अव्यक्ते शब्दे, भ्वादिगण, आत्मने, लट्) हादते
ह्रादते हादसे
ह्रादथे ह्रादावहे
ह्रादामहे
अहोषि
ह्रादन्ते ह्रादध्वे
ह्रादे
For Private and Personal Use Only