________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७९१
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली स्वाद (आस्वादने, भ्वादिगण, आत्मने, लुट) स्वादिता
स्वादितारौ स्वादितारः स्वादितासे स्वादितासाथे स्वादिताध्वे
स्वादिताहे स्वादितास्वहे स्वादितास्महे स्वाद (आस्वादने, भ्वादिगण, आत्मने, लट्)
स्वादिष्यते स्वादिष्येते स्वादिष्यन्ते स्वादिष्यसे स्वादिष्येथे स्वादिष्यध्वे स्वादिष्ये
स्वादिष्यावहे स्वादिष्यामहे स्वाद (आस्वादने, भ्वादिगण, आत्मने, आशीर्लिङ्)
स्वादिषीष्ट स्वादिषीयास्ताम् स्वादिषीरन् स्वादिषीष्ठाः स्वादिषीयास्थाम स्वादिषीध्वम
स्वादिषीय स्वादिषीवहि स्वादिषीमहि स्वाद (आस्वादने, भ्वादिगण, आत्मने, लुङ्)
अस्वादिष्ट अस्वादिषाताम् अस्वादिषत अस्वादिष्ठाः अस्वादिषाथाम् अस्वादिध्वम्
अस्वादिषि अस्वादिष्वहि अस्वादिष्महि स्वाद (आस्वादने, भ्वादिगण, आत्मने, लुङ्)
अस्वादिष्यत अस्वादिष्येताम् अस्वादिष्यन्त अस्वादिष्यथाः अस्वादिष्येथाम अस्वादिष्यध्वम
अस्वादिष्ये अस्वादिष्यावहि अस्वादिष्यामहि हु (दानादयोः, जुहोत्यादिगण, परस्मै, लट्) जुहोति
जुह्वति जुहोषि जुहुथः
जुहुथ जुहोमि जुहुवः
जुहुमः हु (दानादयोः, जुहोत्यादिगण, परस्मै, लोट्) जुहोतु जुहुताम्
जुह्वतु जुहुधि जुहुतम्
जुहुत जुहवाव
जुहवाम
जुहुतः
जुहवानि
For Private and Personal Use Only