________________
Shri Mahavir Jain Aradhana Kendra
स्वादयताम्
स्वादयस्व स्वादयै
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
स्वद् (, चुरादिगण, आत्मने, लोट्)
स्वादयेताम्
स्वादयेथस्व स्वादयावहै
स्वद् (, चुरादिगण, आत्मने, लङ्)
अस्वादयत
अस्वादयथाः
अस्वादये
www.kobatirth.org
स्वद् (, चुरादिगण, आत्मने, विधिलिङ्)
स्वादयेत
स्वादयेथाः स्वादयेय
स्वादयेयाताम् स्वादयेयाथाम् स्वादयेवहि
अस्वादयेताम् अस्वादथाम् अस्वादया वह
स्वद् (चुरादिगण, आत्मने, लिट्)
स्वादयाञ्चक्रे
स्वादयाञ्चकृषे स्वादयाञ्चक्रे
स्वादयिता स्वादयितासे
स्वादयिताहे
स्वद् (, चुरादिगण, आत्मने, लुट्)
स्वादयिष्यते
स्वादयिष्यसे स्वादयिष्ये
स्वादयाञ्चक्राते स्वादयाञ्चक्रा
स्वादयाञ्चकृवहे
स्वादयितारौ
स्वादयितासाथे
स्वादयितास्व
स्वद् (, चुरादिगण, आत्मने, लट्)
स्वादयिष्येते
स्वादयिष्येथे
स्वादयिष्यावहे
स्वद् (, चुरादिगण, आत्मने आशीर्लिङ)
स्वादयिषीष्ट स्वादयिषीयास्ताम्
स्वादयिषीष्ठाः
स्वादयिषीयास्थाम् स्वादयिषीवहि
स्वादयिषीय
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
स्वादयन्ताम्
स्वादयध्वम्
स्वादयाम
अस्वादयन्त अस्वादयध्वम् अस्वादयामहि
स्वादयेरन् स्वादयेध्वम्
स्वाद महि
स्वादयाञ्चक्रिरे स्वादयाञ्चकृढ्वे स्वादयाञ्चकृमहे
स्वादयितारः स्वादयिताध्वे
स्वादयितास्महे
स्वादयिष्यन्ते
स्वादयिष्यध्वे स्वादयिष्यामहे
७८९
स्वादयिषीरन् स्वादयिषीध्वम् स्वादयिषीमहि