________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८५
ससंसिध्वे
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली संस (अवस्रंसने, भ्वादिगण, आत्मने, विधिलिङ्) संसेत
संसेयाताम् संसेरन् संसेथाः
संसैयाथाम् संसेध्वम् संसेय संसेवहि
संसेमहि संस (अवयंसने, भ्वादिगण, आत्मने, लिट्) सस्रंसे
ससंसाते सस्रंसिरे सस्रंसिषे ससंसाथे सस्रंसे
ससंसिवहे ससंसिमहे स्रंस (अवयंसने, भ्वादिगण, आत्मने, लुट्) संसिता संसितारौ
संसितारः संसितासे संसितासाथे संसिताध्वे
संसिताहे संसितास्वहे संसितास्महे स्रंस (अवलंसने, भ्वादिगण, आत्मने, लुट्) संसिष्यते संसिष्येते
संसिष्यन्ते संसिष्यसे संसिष्येथे
संसिष्यध्वे संसिष्ये
संसिष्यावहे संसिष्यामहे संस (अवलंसने, भ्वादिगण, आत्मने, आशीर्लिङ्)
संसिषीष्ट संसिषीयास्ताम् संसिषीरन् संसिषीष्ठाः संसिषीयास्थाम् संसिषीध्वम्
संसिषीय संसिषीवहि संसिषीमहि संस (अवयंसने, भ्वादिगण, आत्मने, लुङ्)
असंसिष्ट असंसिषाताम् असंसिषत अप्रंसिष्ठाः अप्रंसिषाथाम असंसिध्वम्
असंसिषि अस्रंसिष्वहि असंसिष्महि संस (अवलंसने, भ्वादिगण, आत्मने, लुङ्)
असंसिष्यत असंसिष्येताम् असंसिष्यन्त असंसिष्यथाः अस्रंसिष्येथाम् असंसिष्यध्वम् असंसिष्ये असंसिष्यावहि असंसिष्यामहि
सास
For Private and Personal Use Only