________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली सूत्र (वेष्टने, चुरादिगण, आत्मने, लट्) सूत्रयिष्यते सूत्रयिष्येते
सूत्रयिष्यन्ते सूत्रयिष्यसे सूत्रयिष्येथे सूत्रयिष्यध्वे सूत्रयिष्ये सूत्रयिष्यावहे
सूत्रयिष्यामहे सूत्र (वेष्टने, चुरादिगण, आत्मने, आशीर्लिङ्)
सूत्रयिषीष्ट सूत्रयिषीयास्ताम् सूत्रयिषीष्ठाः सत्रयिषीयास्थाम ।
सूत्रयिषीध्वम सूत्रयिषीय सूत्रयिषीवहि सूत्रयिषीमहि सूत्र (वेष्टने, चुरादिगण, आत्मने, लुङ्)
असुसूत्रत असुसूत्रेताम् असुसूत्रन्त असुसूत्रथाः असुसूत्रेथाम् असुसूत्रध्वम्
असुसूत्रे असुसूत्रावहि असुसूत्रामहि सूत्र (वेष्टने, चुरादिगण, आत्मने, लुङ्)
असूत्रयिष्यत असूत्रयिष्येताम् । असूत्रयिष्यन्त असूत्रयिष्यथाः असूत्रयिष्येथाम् असूत्रयिष्यध्वम
असूत्रयिष्ये असूत्रयिष्यावहि असूत्रयिष्यामहिस्पदि (किञ्चिच्चलने, भ्वादिगण, आत्मने, लट्) स्पन्दते स्पन्देते
स्पन्दन्ते स्पन्दसे स्पन्देथे
स्पन्दध्वे स्पन्दे स्पन्दावहे
स्पन्दामहे स्पदि (किञ्चिच्चलने, भ्वादिगण, आत्मने, लोट्)
स्पन्दताम् स्पन्देताम् स्पन्दन्ताम् स्पन्दस्व स्पन्देथाम
स्पन्दध्वम्. स्पन्दै स्पन्दावहै
स्पन्दामहै स्पदि (किञ्चिच्चलने, भ्वादिगण, आत्मने, लङ्)
अस्पन्दत अस्पन्देताम् अस्पन्दन्त अस्पन्दथाः अस्पन्देथाम् अस्पन्दध्वम् अस्पन्दे
अस्पन्दावहि अस्पन्दामहि
For Private and Personal Use Only