SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७५३ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली स्कुदि (आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च, भ्वादिगण, आत्मने, लङ्) अस्कुन्दिष्यत अस्कुन्दिष्येताम् । अस्कुन्दिष्यन्त अस्कुन्दिष्यथाः अस्कन्दिष्येथाम । अस्कुन्दिष्यध्वम् अस्कुन्दिष्ये अस्कुन्दिष्यावहि अस्कुन्दिष्यामहि स्खल (सञ्चलने, भ्वादिगण, परस्मै, लट्) स्खलति स्खलतः स्खलन्ति स्खलसि स्खलथः स्खलथ स्खलामि स्खलावः स्खलामः स्खल (सञ्चलने, भ्वादिगण, परस्मै, लोट्) स्खलतु स्खलताम् स्खलन्तु स्खल स्खलतम् स्खलत स्खलानि स्खलाव स्खलाम स्खल (सञ्चलने, भ्वादिगण, परस्मै, लङ्) अस्खलत् अस्खलताम् अस्खलन् अस्खलः अस्खलतम अस्खलत अस्खलम् अस्खलाव अस्खलाम स्खल (सञ्चलने, भ्वादिगण, परस्मै, विधिलिङ्) स्खलेत् स्खलेताम् स्खलेयुः स्खलेः स्खलेतम् स्खलेत स्खलेयम् स्खलेव स्खलेम स्खल (सञ्चलने, भ्वादिगण, परस्मै, लिट) चस्खाल चस्खलतुः चस्खवुः चस्खलिथ चस्खलथुः चस्खल चस्खाल चस्खलिव चस्खलिम स्खल (सञ्चलने, भ्वादिगण, परस्मै, लुट्) स्खलिता स्खलितारौ स्खलितारः स्खलितासि स्खलितास्थः स्खलितास्थ स्खलितास्मि स्खलितास्वः स्खलितास्मः स्ख ल . For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy