________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७३८
षान्त्व (साम प्रयोगे, चुरादिगण, परस्मै, लृट्)
सान्त्वयिष्यति
सान्त्वयिष्यतः सान्त्वयिष्यथः
सान्त्वयिष्यसि सान्त्वयिष्यामि
सान्त्वयिष्यावः
अससान्त्वत्
अससान्त्वः
अससान्त्वम्
संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली
षान्त्व (साम प्रयोगे, चुरादिगण, परस्मै, आशीर्लिङ्)
सान्त्व्यात्
सान्त्व्याः
सान्त्व्यासम्
षान्त्व (साम प्रयोगे, चुरादिगण, परस्मै, लुङ्)
सान्त्व्यास्ताम्
सान्त्व्यास्तम्
सान्त्व्यास्व
असान्त्वयत
असान्त्वयथाः
असान्त्वये
अससान्त्वताम्
अससान्त्वतम्
अससान्त्वाव
षान्त्व (साम प्रयोगे, चुरादिगण, परस्मै, लृङ् )
असान्त्वयिष्यत् असान्त्वयिष्यताम् असान्त्वयिष्यः असान्त्वयिष्यम् असान्त्वयिष्याव
असान्त्वयिष्यतम्
षान्त्व (साम प्रयोगे, चुरादिगण, आत्मने, लट्)
सान्त्वय सान्त्वयसे सान्त्वये
षान्त्व (साम प्रयोगे, चुरादिगण, आत्मने, लोट्)
सान्त्वयताम्
सान्त्वयस्व सान्त्वयै
सान्त्वयेते
सान्त्वयेथे
सान्त्वयावहे
सान्त्वयेताम्
सान्त्वयेथस्व
सान्त्वयावहै
षान्त्व (साम प्रयोगे, चुरादिगण, आत्मने, लङ्)
असान्त्वयेताम्
असान्त्वयेथाम असान्त्वयावहि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
-
सान्त्वयिष्यन्ति सान्त्वयिष्यथ
सान्त्वयिष्यामः
सान्त्व्यासुः
सान्त्व्यास्त
सान्त्व्यास्म
अससान्त्वन् अससान्त्वत
अससान्त्वाम
असान्त्वयिष्यन् असान्त्वयिष्यत
असान्त्वयिष्याम
सान्त्वयन्ते
सान्त्वयध्वे
सान्त्वयामहे
सान्त्वयन्ताम्
सान्त्वयध्वम् सान्त्वयाम है
असान्त्वयन्त
असान्त्वयध्वम् असान्त्वयामहि