________________
Shri Mahavir Jain Aradhana Kendra
सद्यात्
सद्याः
सद्यासम्
संगणक - जनित व्यावहारिक संस्कृत - धातु-रूपावली
षद् (विशरणगत्यावसादनेषु, भ्वादिगण, परस्मै, आशीर्लिङ्)
सद्यास्ताम्
सद्यासुः
सद्यास्तम्
सद्यास्त
सद्यास्व
सद्यास्म
षद् (विशरणगत्यावसादनेषु, भ्वादिगण, परस्मै, लुङ्)
असदताम्
असदतम्
असदाव
षद् (विशरणगत्यावसादनेषु, भ्वादिगण, परस्मै, लृङ्)
असत्स्यताम्
असत्स्यतम्
असत्स्याव
असदत्
असदः
असदम्
असत्स्यत्
असत्स्यः
असत्स्यम्
www.kobatirth.org
षूद (क्षरणे, भ्वादिगण, आत्मने, लट्)
सूदेते सूदेथे
सूदाव
सू
सूदसे सूदे
षूद (क्षरणे, भ्वादिगण, आत्मने, लोट्)
असूदत
असूदथाः असूदे
सूदताम्
सूदस्व
सूदै
षूद (क्षरणे, भ्वादिगण, आत्मने, लङ्)
सूदेताम्
सूदेथाम्
सूदा
असूदेताम् असूदेथाम्
असूद
षूद (क्षरणे, भ्वादिगण, आत्मने, विधिलिङ्)
सूदेत
सूदेथाः सूदेय
सूदेयाताम्
सूदेयाथाम् सुदेवहि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
असदन्
असदत
असदाम
असत्स्यन् असत्स्यत
अभरिष्याम
सूदन्ते
सूदध्वे
सूदा
सूदन्ताम् सूदध्वम्
सूदा है
असूदन्त असूदध्वम्
असू
सूदेरन् सूदेध्वम् सूदेमहि
७३१