________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वस (स्नेहमोहच्छेदापहरणेषु, चुरादिगण, आत्मने, लुट्) .
वासयिता वासयितारौ वासयितारः वासयितासे वासयितासाथे वासयिताध्वे
वासयिताहे वासयितास्वहे वासयितास्महे वस (स्नेहमोहच्छेदापहरणेषु, चुरादिगण, आत्मने, लट्)
वासयिष्यते वासयिष्येते वासयिष्यन्ते वासयिष्यसे वासयिष्येथे वासयिष्यध्वे
वासयिष्ये वासयिष्यावहे वासयिष्यामहे वस (स्नेहमोहच्छेदापहरणेषु, चुरादिगण, आत्मने, आशीर्लिङ्)
वासयिषीष्ट वासयिषीयास्ताम वासयिषीरन वासयिषीष्ठाः वासयिषीयास्थाम वासयिषीध्वम
वासयिषीय वासयिषीवहि वासयिषीमहि वस (स्नेहमोहच्छेदापहरणेषु, चुरादिगण, आत्मने, लुङ्)
अवीवसत अवीवसेताम् अवीवसन्त अवीवसथाः अवीवसेथाम् अवीवसध्वम् अवीवसे
अवीवसावहि अवीवसामहि वस (स्नेहमोहच्छेदापहरणेषु, चुरादिगण, आत्मने, लु)
अवासयिष्यत अवासयिष्येताम् अवासयिष्यथाः अवासयिष्येथाम् अवासयिष्यध्वम्
अवासयिष्ये अवासयिष्यावहि अवासयिष्यामहि वह (प्रापणे, भ्वादिगण, परस्मै, लट्) वहति
वहतः वहसि वहथः
वहथ वहामि वहावः
वहामः वह (प्रापणे, भ्वादिगण, परस्मै, लोट्) वहतु वहताम्
वहन्तु वह वहतम्
वहत वहानि वहाव
वहाम
अ
वहन्ति
For Private and Personal Use Only