________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६३
वासयन्तु
वासयत
अवासयतम
अवासयत
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वस (स्नेहमोहच्छेदापहरणेषु, चुरादिगण, परस्मै, लोट्) वासयतु
वासयताम् वासय
वासयतम् वासयानि वासयाव
वासयाम वस (स्नेहमोहच्छेदापहरणेषु, चुरादिगण, परस्मै, लङ्)
अवासयत अवासयताम् अवासयन् अवासयः अवासयम् अवासयाव
अवासयाम वस (स्नेहमोहच्छेदापहरणेषु, चुरादिगण, परस्मै, विधिलिङ्)
वासयेत् वासयेताम् वासयेयुः वासये:
वासयेतम वासयेत वासयेयम् वासयेव'
वासयेम वस (स्नेहमोहच्छेदापहरणेषु, चुरादिगण, परस्मै, लिट्)
वासयाञ्चकार वासयाञ्चक्रतुः वासयाञ्चक्रुः वासयाञ्चकर्थ वासयाञ्चक्रथुः वासयाञ्चक्र
वासयाञ्चकार वासयाञ्चकृव वासयाञ्चकृम वस (स्नेहमोहच्छेदापहरणेषु, चुरादिगण, परस्मै, लुट्)
वासयिता वासयितारौ वासयितारः वासयितासि वासयितास्थः वासयितास्थ
वासयितास्मि वासयितास्वः वासयितास्मः वस (स्नेहमोहच्छेदापहरणेषु, चुरादिगण, परस्मै, लट्)
वासयिष्यति वासयिष्यतः वासयिष्यन्ति वासयिष्यसि वासयिष्यथः वासयिष्यथ
वासयिष्यामि वासयिष्यावः वासयिष्यामः वस (स्नेहमोहच्छेदापहरणेषु, चुरादिगण, परस्मै, आशीर्लिङ्) वास्यात्
वास्यास्ताम् वास्यासुः वास्याः
वास्यास्तम् वास्यास्त वास्यासम् वास्यास्व
वास्यास्म
For Private and Personal Use Only