SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली वेष्ट (वेष्टने, भ्वादिगण, आत्मने आशीर्लिङ्) वेष्टिषीष्ट वेष्टिषीष्ठाः वेष्टिषीय वेष्ट (वेष्टने, भ्वादिगण, आत्मने, लुङ्) अवेष्टिष्ट अवेष्टिष्ठाः अवेष्टिषि वेष्ट (वेष्टने, भ्वादिगण, आत्मने, लुङ) , वेष्टिषीयास्ताम् वेष्टिषीयास्थाम् वेष्ट वसेत् वसे: वसेयम् अवेष्टिषाताम अवेष्टिषाथाम् अवेष्टिष्वहि अवेष्टिष्यत अवेष्टिष्यथाः अवेष्टिष्ये वस (निवासे, भ्वादिगण, परस्मै, वसति वसतः वससि वसथः वसामि वसावः वस (निवासे, भ्वादिगण, परस्मै, लोट्) अवेष्टिष्येताम अवेष्टिष्येथाम् अवेष्टिष्यावहि लट्) वसतु वसताम् वस वसतम् वसानि वसाव वस (निवासे, भ्वादिगण, परस्मै, लङ्) अवसत् अवसः अवसम् वस (निवासे, भ्वादिगण, परस्मै, विधिलिङ्) अवसताम् अवसतम् अवसाव वसेताम् वसे म् वसेव Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only वेष्टिषीरन् वेष्टिषीध्वम् वेष्टिषीमहि अवेष्टिषत अवेष्टिध्वम अवेष्टिष्महि अवेष्टिष्यन्त अवेष्टिष्यध्वम अवेष्टिष्यामहि वसन्त वसथ वसामः वसन्तु वसत वसाम अवसन् अवसत अवसाम वसेयुः वसेत वसेम ६६१
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy