________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
वेष्ट (वेष्टने, भ्वादिगण, आत्मने आशीर्लिङ्)
वेष्टिषीष्ट
वेष्टिषीष्ठाः वेष्टिषीय
वेष्ट (वेष्टने, भ्वादिगण, आत्मने, लुङ्)
अवेष्टिष्ट
अवेष्टिष्ठाः अवेष्टिषि
वेष्ट (वेष्टने, भ्वादिगण, आत्मने, लुङ)
,
वेष्टिषीयास्ताम् वेष्टिषीयास्थाम् वेष्ट
वसेत् वसे: वसेयम्
अवेष्टिषाताम
अवेष्टिषाथाम्
अवेष्टिष्वहि
अवेष्टिष्यत
अवेष्टिष्यथाः अवेष्टिष्ये
वस (निवासे, भ्वादिगण, परस्मै,
वसति
वसतः
वससि
वसथः
वसामि
वसावः
वस (निवासे, भ्वादिगण, परस्मै, लोट्)
अवेष्टिष्येताम
अवेष्टिष्येथाम्
अवेष्टिष्यावहि
लट्)
वसतु
वसताम्
वस
वसतम्
वसानि
वसाव
वस (निवासे, भ्वादिगण, परस्मै, लङ्)
अवसत्
अवसः
अवसम्
वस (निवासे, भ्वादिगण, परस्मै, विधिलिङ्)
अवसताम्
अवसतम्
अवसाव
वसेताम्
वसे म्
वसेव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
वेष्टिषीरन् वेष्टिषीध्वम् वेष्टिषीमहि
अवेष्टिषत
अवेष्टिध्वम
अवेष्टिष्महि
अवेष्टिष्यन्त
अवेष्टिष्यध्वम अवेष्टिष्यामहि
वसन्त
वसथ
वसामः
वसन्तु
वसत
वसाम
अवसन्
अवसत
अवसाम
वसेयुः
वसेत
वसेम
६६१