________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ईयेयुः
ईय॒ितारः
५६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ईर्घ्य (ईर्ष्यार्थः, भ्वादिगण, परस्मै, विधिलिङ्)
ईयेत् ईर्येताम् ईष्र्ये: ईतम्
ईर्षत ईयेयम् ईयेव
ईयेम ईर्घ्य (ईर्ष्यार्थः, भ्वादिगण, परस्मै, लिट्) ईर्ष्यामास ईर्ष्यामासतुः
ईर्ष्यामासुः ईर्ष्याञ्चक्रथ ईर्ष्याञ्चक्रथुः ईर्ष्याञ्चक्र
ईर्ष्याञ्चकार ईर्ष्याञ्चकृव ईर्ष्याञ्चकम ईर्ण्य (ईर्ष्यार्थः, भ्वादिगण, परस्मै, लुट्)
ईर्ण्यिता ईय॒ितारौ ईर्यितासि ईय॑तास्थः ईय॒ितास्थ
ईयितास्मि ईय॒ितास्वः ईयितास्मः ईर्ण्य (ईर्ष्यार्थः, भ्वादिगण, परस्मै, लट्) ईयिष्यति ईयिष्यतः
ईयिष्यन्ति इयिष्यसि ईय॒िष्यथः ईयिष्यथ
ईयिष्यामि ईयिष्यावः ईयिष्यामः ईर्घ्य (ईर्ष्यार्थः, भ्वादिगण, परस्मै, आशीर्लिङ्) ईर्ष्यात्
ईर्ष्यास्ताम् ईर्ष्यासुः ईर्ष्याः ईर्ष्यास्तम् ईस्ति
ईर्ष्यासम् ईर्ष्यास्व ईस्मि ईर्घ्य (ईर्ष्यार्थः, भ्वादिगण, परस्मै, लुङ्) ऐशत्
ऐष्टिाम् ऐjिषुः ऐयीः ऐय॑िष्टम् ऐय॑िष्ट ऐय॒िषम् ऐयिष्व
ऐयिष्म . ईर्घ्य (ईर्ष्यार्थः, भ्वादिगण, परस्मै, लुङ्) ऐय॒िष्यत् ऐय॒िष्यताम
ऐय॒िष्यन ऐय॒िष्यः ऐयिष्यतम्
ऐयिष्यत ऐjिष्यम् ऐय॒िष्याव ऐय॒िष्याम
For Private and Personal Use Only