________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४३
अवन्वत
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वनु (याचने, तनादिगण, आत्मने, लोट्) वनुताम् वन्वाताम्
वन्वताम् वनुष्व वन्वाथस्व
वनुध्वम वनवै वनवावहै
वनवामहै वनु (याचने, तनादिगण, आत्मने, लङ्) अवनत
अवन्वाताम अवनथाः अवन्वाथाम्
अवनुध्वम् अवन्वि अवनुवहि
अवनुमहि वनु (याचने, तनादिगण, आत्मने, विधिलिङ्) वन्वीत
वन्वीयाताम् वन्वीरन् वन्वीथाः वन्वीयाथाम्
वन्वीध्वम् वन्वीय वन्वीवहि
वन्वीमहि वनु (याचने, तनादिगण, आत्मने, लिट्) ववने ववनाते
ववनिरे ववनिषे ववनाथे
ववनिध्वे ववनिवहे
ववनिमहे वनु (याचने, तनादिगण, आत्मने, लुट्) वनिता वनीतारौ
वनितारः वनितासे
वनितासाथे वनिताध्वे वनिताहे वनितास्वहे वनितास्महे वनु (याचने, तनादिगण, आत्मने, लट्) वनिष्यते वनिष्येते
वनिष्यन्ते वनिष्यसे वनिष्येथे
वनिष्यध्वे वनिष्ये
वनिष्यावहे वनिष्यामहे वनु (याचने, तनादिगण, आत्मने, आशीर्लिङ्)
वनिषीष्ट वनिषीयास्ताम् वनिषीरन् वनिषीष्ठाः वनिषीयास्थाम्
वनिषीध्वम् वनिषीय
वनिषीवहि वनिषीमहि
ववने
For Private and Personal Use Only