________________
Shri Mahavir Jain Aradhana Kendra
वन्दिषीष्ट
वन्दिषीष्ठाः वन्दिषीय
संगणक-जनित व्यावहारिक संस्कृत - धातु-रूपावली
वदि (अभिवादनस्तुत्योः, भ्वादिगण, आत्मने आशीर्लिङ्)
वन्दिषीरन् वन्दिषीध्वम्
वन्दिषीमहि
www.kobatirth.org
अवन्दिष्ट
अवन्दिष्ठाः अवन्दिषि
अवन्दिष्यत
अवन्दिष्यथाः अवन्दिष्ये
वन्दिषीयास्ताम्
वन्दिषीयास्थाम् वन्दिषीवहि
वदि (अभिवादनस्तुत्योः, भ्वादिगण, आत्मने,
अवन्दिषाताम्
अवन्दिषाथाम्
अवदिष्वहि
वदि (अभिवादनस्तुत्योः, भ्वादिगण, आत्मने, लुङ)
अवन्दिष्येताम
अवन्दिष्येथाम्
अवन्दिष्यावहि
वृधु (वृद्धौ, भ्वादिगण, आत्मने, लट्)
वर्ध
वर्धसे
वर्धे
वर्धे
वर्थेथे
वर्धा
वृधु (वृद्धौ, भ्वादिगण, आत्मने, लोट्)
वर्धताम्
वर्ध
वर्धे
वर्धेताम्
वर्धेथाम
वर्धा है
वृधु (वृद्धौ, भ्वादिगण, आत्मने, लङ्)
अवर्धत
अवर्धथाः
अवर्धे
वृधु (वृद्धौ, भ्वादिगण, आत्मने, विधिलिङ्)
aa
वर्धेथाः
वय
अवर्धेताम
अर्धेथाम
अर्धा
Acharya Shri Kailassagarsuri Gyanmandir
वर्धेयाताम
वर्थेयाथाम
aa
लुङ्)
For Private and Personal Use Only
अवन्दिषत
अवन्दिध्वम्
अवन्दिष्महि
अवन्दिष्यन्त
अवन्दिष्यध्वम्
अवन्दिष्यामहि
वर्धन्ते
वर्धध्वे
वर्धा
वर्धन्ताम् वर्धध्वम
वर्धाम
अवर्धन्त
अवर्धध्वम
अर्धाम
वरन वर्धेध्वम्
६४१