________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१२
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली लोक (भाषायाम्, चुरादिगण, परस्मै, लिट्)
लोकयाञ्चकार लोकयाञ्चक्रतुः लोकयाञ्चक्रुः लोकयाञ्चकर्थ लोकयाञ्चक्रथुः लोकयाञ्चक्र
लोकयाञ्चकार लोकयाञ्चकृव लोकयाञ्चकृम लोक (भाषायाम्, चुरादिगण, परस्मै, लुट्)
लोकयिता लोकयितारौ लोकयितारः लोकयितासि लोकयितास्थः लोकयितास्थ
लोकयितास्मि लोकयितास्वः लोकयितास्मः लोक (भाषायाम्, चुरादिगण, परस्मै, लट्)
लोकयिष्यति लोकयिष्यतः लोकयिष्यन्ति लोकयिष्यसि लोकयिष्यथः लोकयिष्यथ
लोकयिष्यामि लोकयिष्यावः लोकयिष्यामः लोक (भाषायाम्, चुरादिगण, परस्मै, आशीर्लिङ्)
लोक्यात् लोक्यास्ताम् लोक्यासुः लोक्याः लोक्यास्तम्
लोक्यास्त लोक्यासम् लोक्यास्व लोक्यास्म लोक (भाषायाम्, चुरादिगण, परस्मै, लुङ्)
अलुलोकत् अलुलोकताम् अलुलोकन अलुलोकः अलुलोकतम् अलुलोकत
अलुलोकम् अलुलोकाव अलुलोकाम लोक (भाषायाम्, चुरादिगण, परस्मै, लङ्)
अलोकयिष्यत् अलोकयिष्यताम् । अलोकयिष्यन् अलोकयिष्यः अलोकयिष्यतम् । अलोकयिष्यत
अलोकयिष्यम् अलोकयिष्याव अलोकयिष्याम लोक (भाषायाम्, चुरादिगण, आत्मने, लट्)
लोकयते लोकयेते लोकयन्ते लोकयसे लोकयेथे लोकयध्वे लोकये
लोकयावहे लोकयामहे
For Private and Personal Use Only