________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८९
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली राज (दीप्तौ, भ्वादिगण, आत्मने, विधिलिङ्) राजेत
राजेयाताम् राजेरन् राजेथाः
राजेयाथाम् राजेध्वम् राजेय राजेवहि
राजेमहि राज़ (दीप्तौ, भ्वादिगण, आत्मने, लिट्) रराजे रराजाते
रराजिरे रराजिषे रराजाथे
रराजिध्वे रराजे रराजिवहे
रराजिमहे राज (दीप्तौ, भ्वादिगण, आत्मने, लुट्) राजिता राजितारौ
राजितारः राजितासे
राजितासाथे राजिताध्वे राजिताहे राजितास्वहे राजितास्महे राज (दीप्तौ, भ्वादिगण, आत्मने, लट्)
राजिष्यते राजिष्येते राजिष्यन्ते राजिष्यसे
राजिष्यध्वे राजिष्ये
राजिष्यावहे राजिष्यामहे राज (दीप्तौ, भ्वादिगण, आत्मने, आशीर्लिङ्) राजिषीष्ट
राजिषीयास्ताम् राजिषीरन् राजिषीष्ठाः राजिषीयास्थाम राजिषीध्वम
राजिषीय राजिषीवहि राजिषीमहि राज (दीप्तौ, भ्वादिगण, आत्मने, लुङ्) अराजिष्ट
अराजिषाताम अराजिषत अराजिष्ठाः
अराजिषाथाम् अराजिध्वम अराजिषि अराजिष्वहि अराजिष्महि राज (दीप्तौ, भ्वादिगण, आत्मने, लुङ्)
अराजिष्यत अराजिष्येताम् अराजिष्यन्त अराजिष्यथाः अराजिष्येथाम् अराजिष्यध्वम् अराजिष्ये अराजिष्यावहि अराजिष्यामहि
ष्यत
For Private and Personal Use Only