________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
__ ४९
I all w
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली इदि (परमैश्वर्ये, भ्वादिगण, परस्मै, लिट्)
इन्दाञ्चकार इन्दाञ्चक्रतुः इन्दाञ्चक्रुः इन्दाञ्चकर्थ इन्दाञ्चक्रथु: इन्दाञ्चक
इन्दञ्चकार इन्दाञ्चकृव इन्दाञ्चकृम इदि (परमैश्वर्ये, भ्वादिगण, परस्मै, लुट्) इन्दिता
इन्दितारौ इन्दितारः इन्दितासि इन्दितास्थः इन्दितास्थ
इन्दितास्मि इन्दितास्वः इन्दितास्मः इदि (परमैश्वर्ये, भ्वादिगण, परस्मै, लट्)
इन्दिष्यति इन्दिष्यतः इन्दिष्यन्ति इन्दिष्यसि इन्दिष्यथः
इन्दिष्यथ इन्दिष्यामि इन्दिष्यावः इन्दिष्यामः इदि (परमैश्वर्ये, भ्वादिगण, परस्मै, आशीर्लिङ्) इन्द्यात् इन्द्यास्ताम्
इन्द्यासुः इन्द्याः इन्धास्तम्
इन्दयास्त इन्द्यासम् इन्द्यास्व
इन्दयास्म इदि (परमैश्वर्ये, भ्वादिगण, परस्मै, लुङ्)
ऐन्दिष्टाम् ऐन्दिषुः ऐन्दीः ऐन्दिष्टम्
ऐन्दिष्ट ऐन्दिषम् ऐन्दिष्व
ऐन्दिष्म इदि (परमैश्वर्ये, भ्वादिगण, परस्मै, लुङ्)
ऐन्दिष्यत् ऐन्दिष्यताम ऐन्दिष्यन् ऐन्दिष्यः ऐन्दिष्यतम्
ऐन्दिष्यत ऐन्दिष्यम् ऐन्दिष्याव ऐन्दिष्याम इवि (व्याप्तौ, भ्वादिगण, परस्मै, लट्) इन्वति इन्वतः
इन्वन्ति इन्वसि इन्वथः
इन्वथ इन्वामि इन्वावः
इन्वामः
ऐन्दीत
l det
For Private and Personal Use Only