________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रुरुचे
५७२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली रुच (दीप्तावभिप्रीतौ च, भ्वादिगण, आत्मने, लिट्) रुरुचे रुरुचाते
रुरुचिरे रुरुचिषे रुरुचाथे
रुरुचिध्वे
रुरुचिवहे रुरुचिमहे रुच (दीप्तावभिप्रीतौ च, भ्वादिगण, आत्मने, लुट्)
रोचिता रोचितारौ रोचितारः रोचितासे रोचितासाथे रोचिताध्वे
रोचिताहे रोचितास्वहे रोचितास्महे रुच (दीप्तावभिप्रीतौ च, भ्वादिगण, आत्मने, लट्) रोचिष्यते रोचिष्येते
रोचिष्यन्ते रोचिष्यसे रोचिष्येथे रोचिष्यध्वे रोचिष्ये
रोचिष्यावहे रोचिष्यामहे रुच (दीप्तावभिप्रीतौ च, भ्वादिगण, आत्मने, आशीर्लिङ्)
रोचिषीष्ट रोचिषीयास्ताम रोचिषीरन रोचिषीष्ठाः रोचिषीयास्थाम रोचिषीध्वम्
रोचिषीय रोचिषीवहि रोचिषीमहि रुच (दीप्तावभिप्रीतौ च, भ्वादिगण, आत्मने, लुङ्)
अरोचिष्ट अरोचिषाताम् अरोचिषत अरोचिष्ठाः अरोचिषाथाम अरोचिढ़वम अरोचिषि अरोचिष्वहि
अरोचिष्महि रुच (दीप्तावभिप्रीतौ च, भ्वादिगण, आत्मने, लुङ्)
अरोचिष्यत अरोचिष्येताम् अरोचिष्यन्त अरोचिष्यथाः अरोचिष्येथाम् अरोचिष्यध्वम् अरोचिष्ये
अरोचिष्यावहि अरोचिष्यामहि रट (परिभाषणे, भ्वादिगण, परस्मै, लट्) रटति रटतः
रटन्ति रटसि
रटथ रटामि रटावः
रटामः
स्टथः
For Private and Personal Use Only