SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६७ अयास्यः अयास्यत रक्षन्ति रक्षथ रक्षामि रक्षन्तु संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली या (प्रापणे, अदादिगण, परस्मै, लङ्) अयास्यत् अयास्यताम् अयास्यन् अयास्यतम् अयास्यम् अयास्याव अयास्याम रक्ष (पालने, भ्वादिगण, परस्मै, लट्) रक्षति रक्षतः रक्षसि रक्षथः रक्षावः रक्षामः रक्ष (पालने, भ्वादिगण, परस्मै, लोट्) रक्षतु रक्षताम् रक्ष रक्षतम् रक्षत रक्षाणि रक्षाव रक्षाम रक्ष (पालने, भ्वादिगण, परस्मै, लङ्) अरक्षत् अरक्षताम् अरक्षन् अरक्षः अरक्षतम् अरक्षत अरक्षम् अरक्षाव अरक्षाम रक्ष (पालने, भ्वादिगण, परस्मै, विधिलिङ्) रक्षेत् रक्षेताम् रक्षेयुः रक्षतम् रक्षेत रक्षेव रक्षेम रक्ष (पालने, भ्वादिगण, परस्मै, लिट्) ररक्ष ररक्षतुः ररक्षुः ररक्षिथ ररक्षथुः ररक्ष ररक्षिव ररक्षिम रक्ष (पालने, भ्वादिगण, परस्मै, लुट्) रक्षिता रक्षितारौ रक्षितारः रक्षितासि रक्षितास्थः रक्षितास्थ रक्षितास्मि रक्षितास्वः रक्षितास्मः रक्षेः रक्षेयम् ररक्ष For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy