________________
Shri Mahavir Jain Aradhana Kendra
संगणक-जनित व्यावहारिक संस्कृत - धातु - रूपावली
यती ( प्रयत्ने, भ्वादिगण, आत्मने, लोट्)
यतेताम्
यतेथाम्
यता है
यतताम्
यतस्व
यतै
यती ( प्रयत्ने, भ्वादिगण, आत्मने, लङ्)
www.kobatirth.org
यत
यतेथाः
यतेय
अयतत
अयतथाः
अयते
यती ( प्रयत्ने, भ्वादिगण, आत्मने, विधिलिङ्)
येते
येतिषे
येते
अयतेताम
अयतेथाम् अयतावहि
यती (प्रयत्ने, भ्वादिगण, आत्मने, लिट् )
येताते
येताथे
तिव
यतेयाताम्
यतेयाथाम्
यवह
यतिषीष्ट
यतिषीष्ठाः
यतिषीय
यती (प्रयत्ने, भ्वादिगण, आत्मने, लुट् )
यतिता
यतितारौ
यतिता
यतितासा
यता
यतितास्व
यती ( प्रयत्ने, भ्वादिगण, आत्मने, लट्)
यत
यतिष्यसे
यति
यती ( प्रयत्ने, भ्वादिगण, आत्मने आशीर्लिङ)
यतिष्ये
यतिष्येथे
यतिष्याव
यतिषीयास्ताम्
यतिषीयास्थाम् यतिषीवहि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
यतन्ताम् यतध्वम्
यता है
अयतन्त
अयतध्वम्
अयताम
यतेरन्
यतेध्वम
महि
येतिरे
यतिवे
येतिमहे
S
यतितारः
यतिताध्वे
यतितास्महे
यतिष्यन्ते
यतिवे
यतिष्यामहे
यतिषीरन् यतिषीध्वम
ती
५६३