SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६१ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली यत्रि (सङ्कोचे, चुरादिगण, परस्मै, आशीर्लिङ्) यन्त्रयात् यन्त्रयास्ताम् यन्त्रयासुः यन्त्रयाः यन्त्रयास्तम् यन्त्रयास्त यन्त्रयासम् यन्त्रयास्व यन्त्रयास्म यत्रि (सङ्कोचे, चुरादिगण, परस्मै, लुङ्) अयन्त्रयत् अयन्त्रयताम् अयन्त्रयन् अयन्त्रयः अयन्त्रयतम् अयन्त्रयत अयन्त्रयम् अयन्त्रयाव अयन्त्रयाम यत्रि (सङ्कोचे, चुरादिगण, परस्मै, लुङ्) अयन्त्रयिष्यत् अयन्त्रयिष्यताम् अयन्त्रयिष्यन् अयन्त्रयिष्यः अयन्त्रयिष्यतम् अयन्त्रयिष्यत अयन्त्रयिष्यम् अयन्त्रयिष्याव अयन्त्रयिष्याम यत्रि (सङ्कोचे, चुरादिगण, आत्मने, लट्) यन्त्रयते यन्त्रयेते यन्त्रयन्ते यन्त्रयसे यन्त्रयेथे यन्त्रयध्वे यन्त्रये यन्त्रयावहे यन्त्रयामहे यत्रि (सङ्कोचे, चुरादिगण, आत्मने, लोट्) यन्त्रयताम् यन्त्रयेताम् यन्त्रयन्ताम् यन्त्रयस्व यन्त्रयेथाम् यन्त्रयध्वम् यन्त्रयै यन्त्रयावहै यन्त्रयामहै यत्रि (सङ्कोचे, चुरादिगण, आत्मने, लङ्) अयन्त्रयत अयन्त्रयेताम् अयन्त्रयन्त अयन्त्रयथाः अयन्त्रयेथाम् अयन्त्रयध्वम अयन्त्रये अयन्त्रयावहि अयन्त्रयामहि यत्रि (सङ्कोचे, चुरादिगण, आत्मने, विधिलिङ्) यन्त्रयेत यन्त्रयेयाताम् यन्त्रयेरन् यन्त्रयेथाः यन्त्रयेयाथाम् यन्त्रयेध्वम् यन्त्रयेय यन्त्रयेवहि यन्त्रयेमहि For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy