SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५४८ युज (समाधी, दिवादिगण, आत्मने, लट्) योक्ष्यते योक्ष्यसे योक्ष्ये योक्ष्येते योक्ष्येथे योक्ष्यावहे संगणक - जनित व्यावहारिक संस्कृत-धातु - रूपावली युज (समाधौ, दिवादिगण, आत्मने, आशीर्लिङ्) युक्षीष्ट युक्षीष्ठाः युक्षीय युक्षीयास्ताम् युक्षीयास्थाम् युक्षीवहि युज (समाधी, दिवादिगण, आत्मने, लुङ्) अयुक्त अयुक्थाः अयुक्षि युज (समाधी, दिवादिगण, आत्मने, लृङ् ) अयोक्ष्यत अयोक्ष्यथाः अयोक्ष्ये अयुक्षाताम् अयुक्षाथाम् अयुक्षस्वहि अयोक्ष्येताम् अयक्ष्म अयोक्ष्यावहि युज (संयमने, चुरादिगण, परस्मै, लट्) योजयति योजयसि योजयामि योजयतः योजयथः योजयावः युज (संयमने, चुरादिगण, परस्मै, लोट्) योजयतु योजय योजयानि युज (संयमने, चुरादिगण, परस्मै, लङ्) अयोजयत् अयोजयः अयोजयम् योजयताम् योजयतम् योजयाव अयोजयताम् अयोजयतम अयोजयाव Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only योक्ष्यन्ते यक्ष्यध्वे योक्ष्यामहे युक्षीरन युक्षीध्वम् युक्षीमहि अयुक्षत अयुग्ध्वम् अयुक्षस्महि अयोक्ष्यन्त अयोक्ष्यध्वम अयोक्ष्यामहि योजयन्ति योजयथ योजयामः योजयन्तु योजयत योजयाम अयोजयन् अयोजयत अयोजयाम
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy