________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली मील (निमेषणे, भ्वादिगण, परस्मै, लङ्) अमीलत् अमीलताम्
अमीलन् अमीलः
अमीलतम् अमीलत अमीलम् अमीलाव अमीलाम मील (निमेषणे, भ्वादिगण, परस्मै, विधिलिङ्) मीलेत मीलेताम्
मीलेयुः मीलेः
मीलेतम् मीलेत मीलेयम् मीलेव
मीलेम मील (निमेषणे, भ्वादिगण, परस्मै, लिट्) मिमील मिमीलतुः
मिमीवः मिमीलिथ मिमीलथुः
मिमील मिमील
मिमीलिव मिमीलिम मील (निमेषणे, भ्वादिगण, परस्मै, लुट्) मीलिता
मीलितारौ मीलितारः मीलितासि मीलितास्थः मीलितास्थ
मीलितास्मि मीलितास्वः मीलितास्मः मील (निमेषणे, भ्वादिगण, परस्मै, लट्)
मीलिष्यति मीलिष्यतः मीलिष्यन्ति मीलिष्यसि मीलिष्यथः मीलिष्यथ
मीलिष्यामि मीलिष्यावः मीलिष्यामः मील (निमेषणे, भ्वादिगण, परस्मै, आशीर्लिङ्) मील्यात् मील्यास्ताम्
मील्यासुः मील्याः
मील्यास्तम मील्यास्त मील्यासम् मील्यास्व
मील्यास्म मील (निमेषणे, भ्वादिगण, परस्मै, लुङ्)
अमीलीत् अमीलिष्टाम् अमीलिषुः अमीलीः अमीलिष्टम् अमीलिष्ट अमीलिषम् अमीलिष्व
अमीलिष्म
For Private and Personal Use Only