________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली मूल (रोहणे, चुरादिगण, आत्मने, लट्)
मूलयिष्यते मूलयिष्येते मूलयिष्यन्ते मूलयिष्यसे मूलयिष्येथे
मूलयिष्यध्वे मूलयिष्ये मूलयिष्यावहे
मूलयिष्यामहे मूल (रोहणे, चुरादिगण, आत्मने, आशीर्लिङ्)
मूलयिषीष्ट मूलयिषीयास्ताम् मूलयिषीरन् मूलयिषीष्ठाः मूलयिषीयास्थाम मूलयिषीध्वम्
मूलयिषीय मूलयिषीवहि मूलयिषीमहि मूल (रोहणे, चुरादिगण, आत्मने, लुङ्) अमूमुलत अमूमुलेताम्
अमूमुलन्त अमूमुलथाः अमूमुलेथाम् अमूमुलध्वम
अमूमुले अमूमुलावहि अमूमुलामहि मूल (रोहणे, चुरादिगण, आत्मने, लुङ्)
अमूलयिष्यत अमूलयिष्येताम् अमूलयिष्यन्त अमूलयिष्यथाः अमूलयिष्येथाम अमूलयिष्यध्वम
अमूलयिष्ये अमूलयिष्यावहि अमूलयिष्यामहि मुष (स्तेये, ज्यादिगण, परस्मै, लट्)
मष्णीतः
मुष्णन्ति मुष्णासि मुष्णामि मुष्णीवः
मुष्णीमः मुष (स्तेये, क्र्यादिगण, परस्मै, लोट) मुष्णातु
मुष्णीताम् मुषाण
मुष्णीतम् मुष्णीत मुष्णाव
मुष्णाम मुष (स्तेये, क्र्यादिगण, परस्मै, लङ्) अमुष्णात
अमुष्णीताम् अमुष्णन अमुष्णाः
अमुष्णीतम् अमुष्णीत अमुष्णाम् अमुष्णीव
अमुष्णीम
मुष्णाति
मुष्णीथः
मुष्णीथ
मुष्णन्तु
मुष्णानि
For Private and Personal Use Only