________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली मूल (प्रतिष्ठायाम, भ्वादिगण, परस्मै, लुट्) मूलिता
मूलितारौ मूलितारः मूलितासि मलितास्थः मलितास्थ
मूलितास्मि मूलितास्वः मूलितास्मः मूल (प्रतिष्ठायाम्, भ्वादिगण, परस्मै, लट्) मूलिष्यति
मूलिष्यतः मूलिष्यन्ति मलिष्यसि मूलिष्यथः मूलिष्यथ
मूलिष्यामि मूलिष्यावः मूलिष्यामः मूल (प्रतिष्ठायाम्, भ्वादिगण, परस्मै, आशीर्लिङ्) मूल्यात्
मूल्यास्ताम् मूल्यासुः मूल्याः मूल्यास्तम्
मूल्यास्त मूल्यासम् मूल्यास्व
मूल्यास्म मूल (प्रतिष्ठायाम्, भ्वादिगण, परस्मै, लुङ्)
अमूलीत् अमूलिष्टाम् अमूलिषुः अमूली: अमूलिष्टम्
अमूलिष्ट अमूलिषम् अमूलिष्व अमूलिष्म मूल (प्रतिष्ठायाम्, भ्वादिगण, परस्मै, लुङ्)
अमूलिष्यत् अमूलिष्यताम् अमूलिष्यन् अमलिष्यः अमलिष्यतम् अमलिष्यत
अमूलिष्यम् अमूलिष्याव अमूलिष्याम मूल (रोहणे, चुरादिगण, परस्मै, लट्) मूलयति मूलयतः
मूलयन्ति मूलयसि मूलयथः
मूलयथ मूलयामि मूलयावः
मूलयामः मूल (रोहणे, चुरादिगण, परस्मै, लोट) मूलयतु मूलयताम
मूलयन्तु मूलय मूलयतम्
मूलयत मूलयानि मूलयाव
मूलयाम
ultus In !! FEE
For Private and Personal Use Only