________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली मन्थ (विलोडने, भ्वादिगण, परस्मै, लिट्) ममन्थ ममन्थतुः
ममन्थुः ममन्थिथ ममन्थथुः
ममन्थ ममन्थ ममन्थिव
ममन्थिम मन्थ (विलोडने, भ्वादिगण, परस्मै, लुट्) मन्थिता
मन्थितारौ मन्थितारः मन्थितासि मन्थितास्थः मन्थितास्थ
मन्थितास्मि मन्थितास्वः मन्थितास्मः मन्थ (विलोडने, भ्वादिगण, परस्मै, लट्)
मन्थिष्यति मन्थिष्यतः मन्थिष्यन्ति मन्थिष्यसि
मन्थिष्यथः मन्थिष्यथ मन्थिष्यामि मन्थिष्यावः मन्थिष्यामःमन्थ (विलोडने, भ्वादिगण, परस्मै, आशीर्लिङ्) मथ्यात
मथ्यास्ताम मथ्यासुः मथ्याः मथ्यास्तम्
मथ्यास्त मथ्यासम् मथ्यास्व
मथ्यास्म मन्थ (विलोडने, भ्वादिगण, परस्मै, लुङ्) अमन्थीत अमन्थिष्टाम्
अमन्थिषुः अमन्थीः अमन्थिष्टम् अमन्थिष्ट अमन्थिषम् अमन्थिष्व
अमन्थिष्म मन्थ (विलोडने, भ्वादिगण, परस्मै, लुङ्)
अमन्थिष्यत् अमन्थिष्यताम् अमन्थिष्यन अमन्थिष्यः अमन्थिष्यतम् अमथिष्यत
अमन्थिष्यम् अमन्थिष्याव अमन्थिष्याम मूर्छा (मोहसमुछ्राययोः, भ्वादिगण, परस्मै, लट्)
मूर्च्छतः
मूर्च्छन्ति
मूर्च्छथ मूर्छावः
मूर्च्छति मूर्च्छसि मूर्छामि
मूर्च्छथः
मूर्छामः
For Private and Personal Use Only