________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०१
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली मुच (मोक्षणे, तुदादिगण, आत्मने, आशीर्लिङ्) मुक्षीष्ट मुक्षीयास्ताम्
मुक्षीरन् मोक्षीष्ठाः मुक्षीयास्थाम् मुक्षीध्वम्
मुक्षीय मुक्षीवहि मुक्षीमहि मुचू (मोक्षणे, तुदादिगण, आत्मने, लुङ्) अमुक्त
अमुक्षाताम् अमुक्षत अमुक्थाः
अमुक्षाथाम् अमुग्ध्वम् अमुक्षि
अमुक्ष्वहि अमुक्ष्महिं मुचु (मोक्षणे, तुदादिगण, आत्मने, लङ्)
अमोक्ष्यत अमोक्ष्येताम् अमोक्ष्यन्त अमोक्ष्यथाः अमोक्ष्येथाम् अमोक्ष्यध्वम्
अमोक्ष्ये अमोक्ष्यावहि अमोक्ष्यामहि मुच (प्रमोचने मोदने च, चुरादिगण, परस्मै, लट्)
मोचयति मोचयतः मोचयन्ति मोचयसि मोचयथः
मोचयथ मोचयामि मोचयावः मोचयामः मुच (प्रमोचने मोदने च, चुरादिगण, परस्मै, लोट्) मोचयतु
मोचयताम् मोचयन्तु मोचय मोचयतम
मोचयत मोचयानि मोचयाव
मोचयाम मुच (प्रमोचने मोदने च, चुरादिगण, परस्मै, लङ्)
अमोचयत् अमोचयताम् अमोचयन् अमोचयः अमोचयतम् अमोचयत
अमोचयम् अमोचयाव अमोचयाम भुच (प्रमोचने मोदने च, चुरादिगण, परस्मै, विधिलिङ्) मोचयेत् मोचयेताम्
मोचयेयुः मोचयेः
मोचयेतम् मोचयेत मोचयेयम् मोचयेव मोचयेम
स
For Private and Personal Use Only