________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९४
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भिक्ष (भिक्षायामलाभे लाभे च, भ्वादिगण, आत्मने, लुङ्)
अभिक्षिष्ट अभिक्षिषाताम अभिक्षिषत अभिक्षिष्ठाः अभिक्षिषाथाम अभिक्षिध्वम
अभिक्षिषि अभिक्षिष्वहि अभिक्षिष्महि भिक्ष (भिक्षायामलाभे लाभे च, भ्वादिगण, आत्मने, लुङ्)
अभिक्षिष्यत अभिक्षिष्येताम् अभिक्षिष्यन्त अभिक्षिष्यथाः अभिक्षिष्येथाम अभिक्षिष्यध्वम्
अभिक्षिष्ये अभिक्षिष्यावहि अभिक्षिष्यामहि भिदिर् (विदारणे, रुधादिगण, परस्मै, लट्) भिनत्ति भिन्तः
भिन्दन्ति भिनत्सि भिन्त्थः
भिन्न्थ भिनद्मि भिन्द्वः
भिन्नः भिदिर् (विदारणे, रुधादिगण, परस्मै, लोट) भिनत्तु भिन्ताम्
भिन्दन्तु भिन्द्धि भिन्तम्
भिन्त भिनदानि भिनदाव
भिनदाम भिदिर् (विदारणे, रुधादिगण, परस्मै, लङ्) अभिनत्
अभिन्ताम् अभिन्दन अभिनः अभिन्तम्
अभिन्त अभिनदम् अभिन्द्व
अभिन्न भिदिर् (विदारणे, रुधादिगण, परस्मै, विधिलिङ्) भिन्द्यात् भिन्द्याताम्
भिन्द्युः भिन्द्याः
भिन्द्यातम् भिन्द्यात भिन्द्याम् भिन्द्याव
भिन्द्याम भिदिर् (विदारणे, रुधादिगण, परस्मै, लिट्) बिभेद
बिभिदतुः बिभिदुः बिभेदिथ बिभिदथुः
बिभिद बिभेद बिभिदिव
बिभिदिम
For Private and Personal Use Only