________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
भूष (अलङ्करणे, चुरादिगण, आत्मने, लुट् )
भूषयिता भूषयितासे भूषयिताहे
भूषयितारौ भूषयितासाथे भूषयितास्वहे
भूष (अलङ्करणे, चुरादिगण, आत्मने, लट्)
भूषयिष्यते भूषयिष्यसे भूषयिष्ये
भूषतु
भूष भूषाणि
भूषयिष्येते भूषयिष्येथे भूषयिष्यावहे
भूषयिषीयास्ताम् भूषयिषीयास्थाम् भूषयिष
भूष (अलङ्करणे, चुरादिगण, आत्मने, आशीर्लिङ्)
भूषयिषीष्ट भूषयिषीष्ठाः भूषयिषीय
भूष (अलङ्करणे, चुरादिगण, आत्मने, लुङ्)
अबूभुषत
अबूभुषथाः अबूभुषे
अबूभुषेताम् अबूभुषेथाम् अबूभुषावहि
भूष (अलङ्करणे, चुरादिगण, आत्मने, लृङ् )
अभूषयिष्यत अभूषयिष्यथाः अभूषयिष्ये
अभूषयिष्येताम् अभूषयिष्येथाम् अभूषयिष्यावहि
भूष (अलङ्कारे, भ्वादिगण, परस्मै,
भूषति
भूषतः
भूषसि
भूषथः
भूषामि
भूषाव:
भूष (अलङ्कारे, भ्वादिगण, परस्मै, लोट्)
लट्)
भूषताम्
भूषतम्
भूषाव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
भूषयितारः भूषयिताध्वे
भूषयितास्महे
भूषयिष्यन्ते भूषयिष्यध्वे भूषयिष्यामहे
भूषयिषीरन् भूषयिषीध्वम्
भूषयिषीमहि
अबूभुषन्त
अबूभुषध्वम्
अबूभुषाम
अभूषयिष्यन्त
अभूषयिष्यध्वम् अभूषयिष्यामहि
भूषन्ति
भूषथ
भूषामः
भूषन्तु
भूषत
भूषाम
४८५