________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८३
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भूष (अलङ्करणे, चुरादिगण, परस्मै, लोट) भूषयतु भूषयताम्
भूषयन्तु भूषय भूषयतम्
भूषयत भूषयानि भूषयाव
भूषयाम भूष (अलङ्करणे, चुरादिगण, परस्मै, लङ्) अभूषयत्
अभूषयताम् अभूषयन् अभूषयः अभूषयतम्
अभषयत अभूषयम् अभूषयाव
अभूषयाम भूष (अलङ्करणे, चुरादिगण, परस्मै, विधिलिङ्)
भूषयेत् भूषयेताम् भूषयेयुः भूषये: भूषयेतम
भूषयेत भूषयेयम् भूषयेव
भूषयेम भूष (अलङ्करणे, चुरादिगण, परस्मै, लिट्)
भषयाञ्चकार भूषयाञ्चक्रतः भूषयाञ्चक्रुः भूषयाञ्चकर्थ भूषयाञ्चक्रथुः भूषयाञ्चक्र
भूषयाञ्चकार भूषयाञ्चकृव भूषयाञ्चकम भूष (अलङ्करणे, चुरादिगण, परस्मै, लुट्)
भूषयिता भूषयितारौ भूषयितारः भूषयितासि भूषयितास्थः भूषयितास्थ
भूषयितास्मि भूषयितास्वः भूषयितास्मः भूष (अलङ्करणे, चुरादिगण, परस्मै, लट्)
भूषयिष्यति भूषयिष्यतः भूषयिष्यन्ति भूषयिष्यसि भूषयिष्यथः भूषयिष्यथ
भूषयिष्यामि भूषयिष्यावः भूषयिष्यामः भूष (अलङ्करणे, चुरादिगण, परस्मै, आशीर्लिङ्) भूष्यात्
भूष्यास्ताम् भूष्यासुः भूष्याः भूष्यास्तम्
भूष्यास्त भूष्यासम् भूष्यास्व
भूष्यास्म
.
For Private and Personal Use Only