________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अर्ह (पूजायाम्, चुरादिगण, परस्मै, लट्)
अर्हयिष्यति अर्हयिष्यतः अर्हयिष्यन्ति अर्हयिष्यसि अर्हयिष्यथः अर्हयिष्यथ
अर्हयिष्यामि अर्हयिष्यावः अर्हयिष्यामः अर्ह (पूजायाम्, चुरादिगण, परस्मै, आशीर्लिङ्)
अर्थात् अस्तिाम् अासुः अह्याः अास्तम्
अास्त असिम् अास्व अस्मि अर्ह (पूजायाम्, चुरादिगण, परस्मै, लुङ्) आर्जिहत्
आर्जिहताम् आर्जिहन् आर्जिहः आर्जिहतम् आर्जिहत
आर्जिहम् आर्जिहाव आर्जिहाम अर्ह (पूजायाम्, चुरादिगण, परस्मै, लुङ्)
आर्हयिष्यत् आर्हयिष्यताम् आहयिष्यन आर्हयिष्यः आर्हयिष्यतम आहयिष्यत
आर्हयिष्यम् आर्हयिष्याव आहयिष्याम अर्ह (पूजायाम्, चुरादिगण, आत्मने, लट्) अर्हयते अर्हयेते
अर्हयन्ते अर्हयसे अर्हयेथे
अर्हयध्वे
अर्हयावहे अर्हयामहे अर्ह (पूजायाम, चुरादिगण, आत्मने, लोट्) अर्हयताम् अर्हयेताम्
अर्हयन्ताम् अहेयस्व
अर्हयेथस्व अर्हयध्वम् अर्हयै अर्हयावहै
अर्हयामहै अर्ह (पूजायाम्, चुरादिगण, आत्मने, लङ्)
आर्हयत आर्हयेताम् आर्हयन्त आर्हयथाः आईयेथाम् आहेयध्वम आर्हये
आर्हयावहि आर्हयामहि
अर्हये
For Private and Personal Use Only