________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३५८
द्युत (दीप्ती, भ्वादिगण, आत्मने आशीर्लिङ)
द्योतिषीष्ट
द्योतिषीष्ठाः द्योतिषीय
द्युत (दीप्ती, भ्वादिगण, आत्मने, लुङ्)
अद्योतिष्ट
अद्योतिष्ठाः
अद्योतिषि
संगणक--जनित व्यावहारिक संस्कृत धातु-रूपावली
1
द्योतिषीयास्ताम् द्योतिषीयास्थाम द्योतिषीवहि
द्रह्येत्
द्रुह्ये:"
द्रुह्येयम्
अद्योतिषाम्
अद्योतिषाथाम
अद्योतिष्वहि
द्युत (दीप्तौ, भ्वादिगण, आत्मने, लृङ् )
अद्योतिष्यत
अद्योतिष्येताम् अद्योतिष्येथाम
अद्योतिष्यथाः अद्योतिष्ये
अद्योतिष्यावहि
द्रुह (जिघांसायाम्, दिवादिगण, परस्मै, लट्)
द्रह्यति द्रसि
ह्यामि
द्रुह (जिघांसायाम्, दिवादिगण, परस्मै, लोट्)
द्रुह्यतः
द्रुह्यथः
ह्यावः
दुह्यतु
द्रुह्य द्रुह्याणि
दुह ( जिघांसायाम्, दिवादिगण, परस्मै, लङ्)
दुह्यताम्
दह्यतम्
द्रुह्याव
अद्रुह्यताम्
अद्रुह्यतम्
अद्रुह्याव
Acharya Shri Kailassagarsuri Gyanmandir
दुह्येताम्
द्रुह्येतम्
दुह्येव
For Private and Personal Use Only
द्योतिषीरन द्योतिषीध्वम
घोतिषीमहि
अद्योतिषत
अद्योतिध्वम
अद्योतिष्महि
अद्योतिष्यन्त अद्योतिष्यध्वम
अद्योतिष्यामहि
द्रुह्यन्ति
द्रह्यथ
द्रह्यामः
अद्रुह्यत्
अद्रुह्यः
अद्रुह्यम्
द्रुह (जिघांसायाम्, दिवादिगण, परस्मै, विधिलिङ्)
द्रह्यन्तु
द्रुह्यत
द्रुह्याम
अद्रुह्यन्
अद्रात
अद्रवाम
द्रह्येयुः
दुह्येत
ट्रॅह्येम