________________
Shri Mahavir Jain Aradhana Kendra
संगणक - जनित व्यावहारिक संस्कृत धातु- -रूपावली
तुल (उन्माने चुरादिगण, आत्मने, लङ्)
अतोलयत
अतोलयथाः अतोलये
,
तुल (उन्माने चुरादिगण, आत्मने, विधिलिङ्)
तोलयेत
तोलयेथाः
तोलय
तुल (उन्माने चुरादिगण, आत्मने, लिट् )
तोलयाञ्चक्रे तोलयाञ्चकर्ष तोलयाञ्चक्रे
}
www.kobatirth.org
,
अतोलयेताम
अतोलयेथाम अनोलयावहि
तुल (उन्माने चुरादिगण, आत्मने, लुट् )
तोलयिता
तोलयितासे
तोलयिताहे
तोलयेयाताम
तोलयेयाथाम् नोलयेवहि
1
तोलयाञ्चक्राते
तोलयाञ्चक्राथे
तोलयाञ्चकवहे
तुल (उन्माने चुरादिगण, आत्मने ऌट्)
तोलयिष्यते तोलयिष्यसे तोलयिष्ये
अतूतुलत
अतूतुलथाः अतूतुले
तोलयितारौ
तोलयितासाथे
तोलयितास्वहे
तुल (उन्माने, चुरादिगण, आत्मने, आशीर्लिङ्)
तोलयिषीष्ट
तोलयिषीष्ठाः तोलयिषीय
तोलयिष्येते
तोलयिष्येथे
तोलयिष्यावहे
तुल (उन्माने चुरादिगण, आत्मने, लुङ्)
Acharya Shri Kailassagarsuri Gyanmandir
अतूतुलेताम् अतूतुलेथाम् अतूतुलावहि
For Private and Personal Use Only
अतोलयन्त अतोलयध्वम
अतोलयामहि
तोलयेरन तोलयेध्वम
तोल महि
तोलयाञ्चक्रिरे तोलयाञ्चकृढ़वे तोलयाञ्चकमहे
तोलयिषीयास्ताम्
तोलयिषीरन्
तोलयिषीयास्थाम् तोलयिषीध्वम् तोलयिषीवहि
तोलयिषीमहि
तोलयितारः
तोलयिताध्वे
तोलयितास्महे
तोलयिष्यन्ते तोलयिष्यध्वे
तोलयिष्यामहे
अतूतुलन्त अतूतुलध्वम् अतूतुलामहि
३४३