SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ३४१ त्रस (धारणे, चुरादिगण, आत्मने, लुङ्) अत्रितसत अत्रितसेताम् अत्रितसन्त अत्रितसथाः अत्रितसेथाम अत्रितसध्वम अत्रितसे अत्रितसावहि अत्रितसामहि त्रस (धारणे, चुरादिगण, आत्मने, लुङ्) अत्रासयिष्यत अनासयिष्येताम अत्रासयिष्यन्त अत्रासयिष्यथाः अत्रासयिष्येथाम अत्रासयिष्यध्वम् अत्रासयिष्ये अत्रासयिष्यावहि अत्रासयिष्यामहि तुल (उन्माने, चुरादिगण, परस्मै, लट्) तोलयति तोलयतः तोलयन्ति तोलयसि तोलयथः तोलयथ तोलयामि तोलयावः तोलयामः तुल (उन्माने, चुरादिगण, परस्मै, लोट्) तोलयतु तोलयताम् तोलयन्तु तोलय तोलयतम् तोलयत तोलयानि तोलयाव तोलयाम तुल (उन्माने, चुरादिगण, परस्मै, लङ्) अतोलयत् अतोलयताम् अतोलयन् अतोलयः अतोलयतम अतोलयत अतोलयाव अतोलयाम तुल (उन्माने, चुरादिगण, परस्मै, विधिलिङ्) तोलयेत् तोलयेताम् तोलयेयुः तोलयः तोलयेतम् तोलयेत तोलयेयम् तोलयेव तोलयेम तुल (उन्माने, चुरादिगण, परस्मै, लिट्) तोलयाञ्चकार तोलयाञ्चक्रतुः तोलयाञ्चचक्रुः तोलयाञ्चकर्थ तोलगञ्चक्रथुः तोलयाञ्चक तोलयाकारकार तोलयाञ्चकृव तोलयाञ्चकम अतोलयम् For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy