________________
Shri Mahavir Jain Aradhana Kendra
तर्जेत
तर्जे:
तर्जेयम
www.kobatirth.org
संगणक-जनित व्यावहारिक संस्कृत - धातु-रूपावली
तर्ज भर्त्सने, भ्वादिगण, परस्मै, लङ्)
अतर्जत् अतर्जः
अतर्जम्
तर्ज (भर्त्सने, भ्वादिगण, परस्मै, विधिलिङ्)
अतर्जताम्
अतर्जतम
अर्जाव
तर्जेताम्
तर्जेतम
तर्जेव
अतर्जीत् अतर्जी: अतर्जिषम्
、
तर्ज (भर्त्सने, भ्वादिगण, परस्मै, लिट्)
ततर्ज
ततर्जिथ
ततर्जतुः ततर्जथुः ततर्जिव
ततर्ज
तर्ज (भर्त्सने, भ्वादिगण, परस्मै, लुट् )
तर्जिता
तर्जितारौ
तर्जितास्थः
तर्जितासि तर्जितास्मि
तर्जितास्वः
तर्ज (भर्त्सने, भ्वादिगण, परस्मै, लट्)
तर्जिष्यति
तर्जिष्यसि तर्जिष्यामि
तर्जिष्यतः
तर्जिष्यथः
तर्जिष्यावः
तर्ज (भर्त्सने, भ्वादिगण, परस्मै, आशीर्लिङ्)
तयत
तर्ज्याः
तर्ज्यासम्
तर्ज (भर्त्सने, भ्वादिगण, परस्मै, लुङ्)
तर्ज्यास्ताम्
तयस्तम
तस्व
अतर्जिष्टाम्
अतर्जिष्टम्
अतर्जिष्व
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अतर्जन् अर्जत
अतर्जाम
तर्जेयः
तर्जेत
तर्जेम
ततर्जः
तर्ज
ततर्जिम
तर्जितार:
तर्जितास्थ
तर्जितास्मः
तर्जिष्यन्ति
तर्जिष्यथ
तर्जिष्यामः
तर्ज्यासुः तयस्त
तस्म
अतर्जिषः
अतर्जिष्ट
अतर्जिष्म
३३३