________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०९
नेष्यते
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली णीञ् (प्रापणे, भ्वादिगण, आत्मने, लिट्) निन्ये निन्याते
निन्यिरे निन्यिषे
निन्याथे निन्यिध्वे निन्ये निन्यिवहे
निन्यिमहे णी (प्रापणे, भ्वादिगण, आत्मने, लुट्) नेता नेतारौ
नेतारः नेतासे नेतासाथे
नेताध्वे नेताहे
नेतास्वहे नेतास्महे णीञ् (प्रापणे, भ्वादिगण, आत्मने, लुट्)
नेष्येते
नेष्यन्ते नेष्यसे नेष्येथे
नेष्यध्वे नेष्ये
नेष्यावहे नेष्यामहे णी (प्रापणे, भ्वादिगण, आत्मने, आशीर्लिङ्) नेषीष्ट नेषीयास्ताम्
नेषीरन नेषीष्ठाः
नेषीयास्थाम नेषीय नेषीवहि
नेषीमहि णीञ् (प्रापणे, भ्वादिगण, आत्मने, लुङ्) अनेष्ट
अनेषाताम् अनेषत अनेष्ठाः
अनेषाथाम् अनेध्वम् अनेषि अनेष्वहि
अनेष्महि णीञ् (प्रापणे, भ्वादिगण, आत्मने, लुङ्) अनेष्यत
अनेष्येताम् अनेष्यन्त अनेष्यथाः अनेष्येथाम अनेष्यध्वम अनेष्ये
अनेष्यावहि अनेष्यामहि तृ (प्लवनतरणयोः, भ्वादिगण, परस्मै, लट)
नेषीढ्वम्
तरति
तरन्ति
तरसि तरामि
तरतः तरथः तरावः
तरथ तरामः
For Private and Personal Use Only