________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निन्देयुः
निनिन्दुः
३०६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली णिदि (कुत्सायाम्, भ्वादिगण, परस्मै, विधिलिङ्) निन्देत्
निन्देताम् निन्देः निन्दतम्
निन्देत निन्देयम् निन्देव निन्देम णिदि (कुत्सायाम्, भ्वादिगण, परस्मै, लिट) निनिन्द
निनिन्दतुः निनिन्दिथ निनिन्दधुः
निनिन्द निनिन्द निनिन्दिव निनिन्दिम णिदि (कुत्सायाम्, भ्वादिगण, परस्मै, लुट्) निन्दिता निन्दितारौ
निन्दितारः निन्दितासि निन्दितास्थः निन्दितास्थ
निन्दितास्मि निन्दितास्वः निन्दितास्मः णिदि (कुत्सायाम्, भ्वादिगण, परस्मै, लट)
निन्दिष्यति निन्दिष्यतः निन्दिष्यन्ति निन्दिष्यसि निन्दिष्यथः
निन्दिष्यथ निन्दिष्यामि निन्दिष्यावः निन्दिष्यामः णिदि (कुत्सायाम्, भ्वादिगण, परस्मै, आशीर्लिङ्)
निन्द्यात् निन्द्यास्ताम् निन्द्यासुः निन्द्याः निन्द्यास्तम्
निन्द्यास्त निन्द्यासम् निन्द्यास्व
निन्द्यास्म णिदि (कुत्सायाम्, भ्वादिगण, परस्मै, लुङ्)
अनिन्दीत् अनिन्दिष्टाम् अनिन्दिषुः अनिन्दी: अनिन्दिष्टम्
अनिन्दिष्ट अनिन्दिषम् __ अनिन्दिष्व अनिन्दिष्म णिदि (कुत्सायाम, भ्वादिगण, परस्मै, लङ्)
अनिन्दिष्यत् अनिन्दिष्यताम् अनिन्दिष्यन अनिन्दिष्यः अनिन्दिष्यतम् अनर्दिष्यत अनिन्दिष्यम् अनिन्दिष्याव अनिन्दिष्याम
For Private and Personal Use Only