________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नासते
३०४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली णश (अदर्शने, दिवादिगण, परस्मै, लुङ्)
अनशिष्यत् अनशिष्यताम् अनशिष्यन् अनशिष्यः अनशिष्यतम अनशिष्यत
अनशिष्यम् अनशिष्याव अनशिष्याम णास (शब्दे, भ्वादिगण, आत्मने, लट्)
नासेते
नासन्ते नाससे नासेथे
नासध्वे नासे नासावहे
नासामहे णास (शब्दे, भ्वादिगण, आत्मने, लोट्) नासताम् नासेताम्
नासन्ताम् नासस्व
नासेथाम नासध्वम् नासै
नासावहै नासामहै णास (शब्दे, भ्वादिगण, आत्मने, लङ्) अनासत
अनासेताम् अनासन्त अनासथाः अनासेथाम
अनासध्वम अनासे
अनासावहि अनासामहि णासृ (शब्दे, भ्वादिगण, आत्मने, विधिलिङ्)
नासेयाताम्
नासेरन् नासेथाः नासेयाथाम नासेध्वम् नासेय
नासेवहि नासेमहि णासृ (शब्दे, भ्वादिगण, आत्मने, लिट) ननासे ननासाते
ननासिरे ननासिषे ननासाथे ननासिध्वे ननासे
ननासिवहे ननासिमहे णासृ (शब्दे, भ्वादिगण, आत्मने, लुट्)
नासिता नासितारौ नासितारः नासितासे
नासितासाथे नासिताध्वे भासिताहे
नासितास्वहे नासितास्महे
नासेत
For Private and Personal Use Only