________________
Shri Mahavir Jain Aradhana Kendra
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
गुद (प्ररणे, तुदादिगण, आत्मने, लुङ्)
अनुत
अनुत्थाः अनुत्सि
द (प्ररणे, तुदादिगण, आत्मने, लुङ्)
www.kobatirth.org
अनमत्
अनमः
अनोत्स्यत
अनोत्स्यथाः अनोत्स्ये
म (प्रत्वे शब्दे च, भ्वादिगण, परस्मै,
नमति
नमसि
नमामि
म (प्रहृत्वे शब्दे च भ्वादिगण, परस्मै, लोट)
नमेत
नमः
नमेयम
अनुत्साताम्
अनुत्साथाम् अनुत्स्वहि
नमतु
नमताम्
नम
नमतम्
नमानि
नमाव
म (प्रहृत्वे शब्दे च, भ्वादिगण, परस्मै,
ननाम
नेमिथ
ननाम
--
अनोत्स्येताम्
अनोत्स्येथाम
अनोत्स्यावहि
नमतः
नमथः
नमावः
अनमताम्
अनमतम्
अनमाव
नमेताम्
नमेतम
नमेव
लट्)
लङ्)
म (प्रहृत्वे शब्दे च, भ्वादिगण, परस्मै, लिट्)
नेमतुः
नेमथुः
नेमिव
Acharya Shri Kailassagarsuri Gyanmandir
अनुत्सत अनुद्ध्वम्
अनुत्स्महि
अनमम्
म (प्रत्वे शब्दे च, भ्वादिगण, परस्मै, विधिलिङ्)
अनोत्स्यन्त
अनोत्स्यध्वम्
अनोत्स्यामहि
For Private and Personal Use Only
नमन्ति
नमथ
नमामः
नमन्तु
नमत
नमाम
अनमन्
अनमत
अनमाम
नमेयुः
नमेत
नमेम
नेमः
नेम नेमिम
३०१