SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra aa वपेथाः पेय २९६ डुवप् (बीजसन्ताने, भ्वादिगण, आत्मने, विधिलिङ्) वपेयाताम् वपेयाथाम् ववहि ऊपे ऊपिषे ऊपे डुवप् (बीजसन्ताने, भ्वादिगण, आत्मने, लिट्) ऊपाते ऊपाथे ऊपिवहे www.kobatirth.org वप्ता वप्तासे वप्ताहे डुवप् (बीजसन्ताने, भ्वादिगण, आत्मने, लुट् ) वप्तारौ वप्तासाथे वप्तास्व संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली अवप्त अवप्याः अवप्सि अवप्स्यत अवप्स्यथाः अवस्ये 1 अवप्साताम् अवप्साथाम् अवस्वहि डुवप् (बीजसन्ताने, भ्वादिगण, आत्मने, अवस्येताम अवस्थाम अवस्यव Acharya Shri Kailassagarsuri Gyanmandir डुप (बीजसन्ताने, भ्वादिगण, आत्मने, लट्) वप्स्यते वप्स्यते वप्स्यसे वस्येथे वप्स्ये वस्याव डुवप् ( बीजसन्ताने, भ्वादिगण, आत्मने आशीर्लिङ) वप्सीष्ट वप्सीयास्ताम वप्सीरन वप्सीष्ठाः वप्सीयास्थाम् वप्सी वहि वसीय डुवप् (बीजसन्ताने, भ्वादिगण, आत्मने, लुङ्) लृङ्) For Private and Personal Use Only वपेरन वपेध्वम M ऊपिरे ऊपिध्वे ऊपिमहे वप्तारः वप्ताध्वे वप्तास्महे वप्स्यन्ते वस्यध्ये वस्यामहे वप्सीध्वम वसीम अवप्सत अवब्ध्वम अवस्महि अवप्स्यन्त अवप्स्यध्वम् अवस्य महि
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy