SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वपति वपन्त २९४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली डुलभष् (प्राप्तौ, भ्वादिगण, आत्मने, लुङ्) अलप्स्यत अलप्स्येताम अलप्स्यन्त अलप्स्यथाः अलप्स्येथाम अलप्स्यध्वम् अलप्स्ये अलप्स्यावहि अलप्स्यामहि डुवप् (बीजसन्ताने, भ्वादिगण, परस्मै, लट) वपतः वपन्ति वपसि वपथः वपथ वपामि वपावः वपामः डुवप् (बीजसन्ताने, भ्वादिगण, परस्मै, लोट) वपतु वपताम् वप वपतम् वपत वपानि वपाव वपाम डुवप् (बीजसन्ताने, भ्वादिगण, परस्मै, लङ्) अवपत् अवपताम् अवपतम् अवपत अवपम् अवपाव अवपाम डुवप् (बीजसन्ताने, भ्वादिगण, परस्मै, विधिलिङ्) वपेत वपेताम् वपेयुः वपेः वपेत वपेयम् वपेव वपेम डुवप् (बीजसन्ताने, भ्वादिगण, परस्मै, लिट्) उवाप ऊपतुः ऊपुः उवपिथ ऊप ऊपिव ऊपिम डुवप (बीजसन्ताने, भ्वादिगण, परस्मै, लुट्) वप्ता वप्तारौ वप्तारः वप्तासि वप्तास्थः वप्तास्थ वप्तास्मि वप्तास्वः अवपतन् अवपः वपेतम् ऊपथुः उवाप वप्तास्मः For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy