SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८५ धेयासुः धेयास्म अधात् अधाव संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली डुधाञ् (, जुहोत्यादिगण, परस्मै, लट्) धास्यति धास्यतः धास्यन्ति धास्यसि धास्यथः धास्यथ धास्यामि धास्यावः धास्यामः दुधाञ् (, जुहोत्यादिगण, परस्मै, आशीर्लिङ्) धेयात धेयास्ताम धेयाः धेयास्तम धेयास्त धेयासम् धेयास्व डुधाञ् (, जुहोत्यादिगण, परस्मै, लुङ्) अधाताम् अधुः अधाः अधातम् अधात अधाम अधाम डुधाञ् (, जुहोत्यादिगण, परस्मै, लङ्) अधास्यत् अधास्यताम् अधास्यन अधास्यः अधास्यतम् अधास्यम अधास्याव अधास्याम डुधाञ् (, जुहोत्यादिगण, आत्मने, लट्) दधाते दधते धत्से दधाथे धद्ध्वे दधे दध्महे डुधाञ् (, जुहोत्यादिगण, आत्मने, लोट्) धत्ताम् दधाताम् दधताम् दधाथाम् धदध्वम दधावहै दधामहै डुधाञ् (, जुहोत्यादिगण, आत्मने, लङ्) अधत्त अदधाताम अदधत अधत्थाः अदधाथाम अधद्ध्वम् अदधि अदध्वहि अदध्महि अधास्यत धत्ते दध्वहे धत्स्व दधै For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy