SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ऐन्धिष्ट ऐन्धिष्ठाः ऐन्धिषि संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली ञिइन्धि ( दीप्ती, रुधादिगण, आत्मने, लुङ्) ऐन्धिषाताम् ऐन्धिषाथाम् ऐन्धिष्वहि ञिइन्धि (दीप्तो, रुधादिगण, आत्मने, लृङ् ) ऐन्धिष्येताम् ऐन्धिष्येथाम् ऐन्धिष्यावहि त्रिफला (विशरणे, भ्वादिगण, परस्मै, लट्) ऐन्धिष्यत ऐन्धिष्यथाः ऐन्धिष्ये फलति फलसि फलामि फलतः फलथः फलावः ञिफला (विशरणे, भ्वादिगण, परस्मै, लोट्) फलताम् फलतम् फलाव फलतु फल फलानि www.kobatirth.org ञिफला (विशरणे, भ्वादिगण, परस्मै, लङ्) अफलताम् अफलतम् अफलाव अफलत् अफल: अफलम् फलेत फलेः फलेयम् ञिफला (विशरणे, भ्वादिगण, परस्मै, विधिलिङ्) फलेताम् फले म् फलेव त्रिफला (विशरणे, भ्वादिगण, परस्मै, लिट्) फेलतुः फेलथुः फेलिव पफाल फेलिथ पफल Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ऐन्धिषत ऐन्धिदवम् ऐन्धि महि ऐन्धिष्यन्त ऐन्धिष्यध्वम् ऐन्धिष्यामहि फलन्ति फलथ फलामः फलन्तु फलत फलाम अफलन् अफलत अफलाम फलेयुः फलेत फलेम फेवुः पफाल फेलिम २६१
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy