SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४९ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली जल्प (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लिट) जजल्प जजल्पतुः जजल्पुः जजल्पिथ जजल्पथुः जजल्प जजल्प जजल्पिव जजल्पिम जल्प (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लुट) जल्पितारौ जल्पितारः जल्पितासि जल्पितास्थः जल्पितास्थ जल्पितास्मि जल्पितास्वः जल्पितास्मः जल्प (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लट्) जल्पिष्यति जल्पिष्यतः जल्पिष्यन्ति जल्पिष्यसि जल्पिष्यथः जल्पिष्यथ जल्पिष्यामि जाल्पष्याव: जल्पिष्यामः जल्प (व्यक्तायां वाचि, भ्वादिगण, परस्मै, आशीर्लिङ्) जल्प्यात् जल्प्यास्ताम् जल्प्यासुः जल्प्यास्तम् जल्प्यास्त जल्प्यासम् जल्प्यास्व जल्प्यास्म जल्प (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लुङ्) अजल्पीत् अजल्पिष्टाम् अजल्पिषुः अजल्पीः अजल्पिष्टम् अजल्पिष्ट अजल्पिषम् अजल्पिष्व अजल्पिष्म जल्प (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लुङ्) अजल्पिष्यत् अजल्पिष्यताम् अजल्पिष्यन् अजल्पिष्यः अजल्पिष्यतम् अजल्पिष्यत अजल्पिष्यम् अजल्पिष्याव अजल्पिष्याम ज्वल (दीप्तौ, भ्वादिगण, परस्मै, लट्) ज्वलति ज्वलतः ज्वलन्ति ज्वलसि ज्वलथः ज्वलथ ज्वलामि ज्वलावः ज्वलामः जलप्याः For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy