SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४५ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली जनी (प्रादुर्भावे, दिवादिगण, आत्मने, लट्) जनिष्यते जमिष्येते जनिष्यन्ते जनिष्यसे जनिष्येथे जनिष्यध्वे जनिष्ये जनिष्यावहे जनिष्यामहे जनी (प्रादुर्भावे, दिवादिगण, आत्मने, आशीर्लिङ्) जनिषीष्ट जनिषीयास्ताम् जनिषीरन् जनिषीष्ठाः जनिषीयास्थाम् जनिषीध्वम् जनिषीय जनिषीवहि जनिषीमहि जनी (प्रादुर्भावे, दिवादिगण, आत्मने, लुङ्) अजनिष्ट अजनिषाताम् अजनिषत अजनिष्ठाः अजनिषाथाम् अजनिध्वम् अजनिषि अजनिष्वहि अजनिष्महि जनी (प्रादुर्भावे, दिवादिगण, आत्मने, लुङ्) अजनिष्यत अजनिष्येताम् अजनिष्यन्त अजनिष्यथाः अजनिष्येथाम अजनिष्यध्वम् अजनिष्ये अजनिष्यावहिं अजनिष्यामहि जप (व्यक्तायां वाचि मानसे च, भ्वादिगण, परस्मै, लट्) जपति जपतः जपन्ति जपसि जपथः जपथ जपामि जपावः जपामः जप (व्यक्तायां वाचि मानसे च, भ्वादिगण, परस्मै, लोट) जपतु जपताम् जपन्तु जपतम् जपत जपानि जपाव जपाम जप (व्यक्तायां वाचि मानसे च, भ्वादिगण, परस्मै, लङ्) अजपत् अजपताम् अजपन अजपः अजपतम् अजपत अजपम् अजपाव अजपाम जप For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy