________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३९
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली छिदिर् (द्वैधीकरणे, रुधादिगण, आत्मने, लिट्)
चिच्छिदे चिच्छिदाते चिच्छिदिरे चिच्छिदिषे चिच्छिदाथे चिच्छिदिध्वे
चिच्छिदे चिच्छिदिवहे चिच्छिदिमहे छिदिर (द्वैधीकरणे, रुधादिगण, आत्मने, लुट) छेत्ता छेत्तारौ
छेत्तारः छेत्तासे
छेत्तासाथे छेत्ताध्वे छेत्ताहे
छेत्तास्वहे छेत्तास्महे छिदिर् (द्वैधीकरणे, रुधादिगण, आत्मने, लट्) छेत्स्यते छेत्स्ये ते
छेत्स्यन्ते छेत्स्यसे छेत्स्येथे
छेत्स्यध्वे छेत्स्ये
छेत्स्यावहे छेत्स्यामहे छिदिर् (द्वैधीकरणे, रुधादिगण, आत्मने, आशीर्लिङ्)
छित्सीष्ट छित्सीयास्ताम् छित्सीरन् छित्सीष्ठाः छित्सीयास्थाम छित्सीध्वम
छित्सीय छित्सीवहि छित्सीमहि छिदिर् (द्वैधीकरणे, रुधादिगण, आत्मने, लुङ्) अच्छित
अच्छित्साताम् अच्छित्सत अच्छित्थाः अच्छित्साथाम अच्छिध्वम्
अच्छित्सि अच्छित्स्वहि अच्छित्स्महि छिदिर् (द्वैधीकरणे, रुधादिगण, आत्मने, लुङ्)
अच्छेत्स्यत अच्छेत्स्येताम् । अच्छेत्स्यन्त अच्छेत्स्यथाः अच्छेत्स्येथाम् अच्छेत्स्यध्वम्
अच्छेत्स्ये अच्छेत्स्यावहि अच्छेत्स्यामहि ज्ञा (अवबोधने, क्र्यादिगण, परस्मै, लट्) जानाति जानीतः
जानन्ति जानासि जानीथः
जानीथ जानामि जानीवः
जानीमः
For Private and Personal Use Only