SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चर्वेत २२० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली चर्व (अदने, भ्वादिगण, परस्मै, लोट) चर्वतु चर्वताम् चर्वन्तु चर्व चर्वतम् चर्वत चर्वानि चाव चर्वाम चर्व (अदने, भ्वादिगण, परस्मै, लङ्) अचर्वत् अचर्वताम् अचर्वन् अचर्वः अचर्वतम् अचर्वत अचर्वम् अचव अचम चर्व (अदने, भ्वादिगण, परस्मै, विधिलिङ्) चर्वेत् चर्वेताम् चर्वेयुः चर्वेः चर्वेतम् चर्वेयम् चर्वेव चर्वेम चर्व (अदने, भ्वादिगण, परस्मै, लिट्) चचर्व चचर्वतुः चचर्विथ चचवथः चचर्व चचर्व चचर्विव चचर्विम चर्व (अदने, भ्वादिगण, परस्मै, लुट्) चर्विता चर्वितारौ चर्वितारः चर्वितासि चर्वितास्थः चर्वितास्थ चर्वितास्मि चर्वितास्वः चर्वितास्मः चर्व (अदने, भ्वादिगण, परस्मै, लट्) चर्विष्यति चर्विष्यतः चर्विष्यन्ति चर्विष्यसि चविष्यथ: चविष्यथ.. चर्विष्यामि चर्विष्यावः चर्विष्यामः चर्व (अदने, भ्वादिगण, परस्मै, आशीर्लिङ्) चात् चास्ताम् चासुः चाः चास्तम् चास्त चासम् चास्व चास्म चचर्तुः For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy